A 336-12 Rudrākṣamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 336/12
Title: Rudrākṣamāhātmya
Dimensions: 27 x 7.3 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5680
Remarks:


Reel No. A 336-12 Inventory No. 57681

Reel No.: A 336/12

Title Rudrākṣamāhātmya

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete,

Size 27.0 x 7.3 cm

Folios 3

Lines per Folio 6

Foliation figures in the middle right hand margins of verso,

Place of Deposit NAK

Accession No. 5/5680

Manuscript Features

Stamp Nepal Ntional Library,

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

kārttikavāca (!) ||

rudrākṣaṃ kīndṛśan (!) deva, ko deva kiṃ phalaṃ smṛtaṃ |

dhāraṇaṃ kiṃ phalad kopi, sthā(2)na dehe kathaṃ katha || (!)

bhagan (!) śrotum icchami (!) , vrūhi tvaṃ prarameśvara || (!)

īśvaraovāca || (!)

śīrasā dhāritaṃ koṭī, karṇṇe(3) tu daśakoṭībhiḥ |

sahasrakoṭi gale (!) baddhvā, anantaṃ bāhumūlayoḥ ||

haste bandhapramānatvaṃ (!), rudrākṣaṃ mokṣasādha(4)naṃ |

rudrākṣamokhakāmas (!) tu, rudrākṣa (!) śreyasādhanaṃ || (fol. 1v1–4)

End

śiddranti (!) sarvvakāryyāni (!) bhāgahīno hi khaṇmukha (!) |

caturddaśā tu vaktras tu,(4) yat puṇyaṃ na tu prāpyate ||

dhārayet satataṃ mūhni, (!) sarvvapāpapranāsanaṃ (!) |

pūjyate satatan devi prāpyate puṇyagocare ||(5)

mantrakoṭijapaṃ puṇyaṃ śivaloke mahiyate || (!) (fol. 2v3–5)

Colophon

iti rudrākṣamāhātmya samāpta (!) || || || oṃ draṃ vā namaḥ || 1 || oṃ staṃ namaḥ || 2 || oṃ braṃ namaḥ || 3 || oṃ jrīṃ namaḥ || 4 || oṃ hrīṃ namaḥ || 5 || oṃ kroṃ namaḥ || 6 || oṃ bhrāṃ namaḥ || 7 || oṃ ruṃ ruṃ namaḥ || 8 || oṃ taṃ māṃ tamāṃ namaḥ || 14 || iti rudrākṣamahātmya samāptaḥ || || || (!) (fol. 2v5–3r2)

Microfilm Details

Reel No. A 336/12

Date of Filming 30-04-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 22 -04-2004

Bibliography